Declension table of ?śvagrahagṛhīta

Deva

NeuterSingularDualPlural
Nominativeśvagrahagṛhītam śvagrahagṛhīte śvagrahagṛhītāni
Vocativeśvagrahagṛhīta śvagrahagṛhīte śvagrahagṛhītāni
Accusativeśvagrahagṛhītam śvagrahagṛhīte śvagrahagṛhītāni
Instrumentalśvagrahagṛhītena śvagrahagṛhītābhyām śvagrahagṛhītaiḥ
Dativeśvagrahagṛhītāya śvagrahagṛhītābhyām śvagrahagṛhītebhyaḥ
Ablativeśvagrahagṛhītāt śvagrahagṛhītābhyām śvagrahagṛhītebhyaḥ
Genitiveśvagrahagṛhītasya śvagrahagṛhītayoḥ śvagrahagṛhītānām
Locativeśvagrahagṛhīte śvagrahagṛhītayoḥ śvagrahagṛhīteṣu

Compound śvagrahagṛhīta -

Adverb -śvagrahagṛhītam -śvagrahagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria