Declension table of ?śvagaṇin

Deva

MasculineSingularDualPlural
Nominativeśvagaṇī śvagaṇinau śvagaṇinaḥ
Vocativeśvagaṇin śvagaṇinau śvagaṇinaḥ
Accusativeśvagaṇinam śvagaṇinau śvagaṇinaḥ
Instrumentalśvagaṇinā śvagaṇibhyām śvagaṇibhiḥ
Dativeśvagaṇine śvagaṇibhyām śvagaṇibhyaḥ
Ablativeśvagaṇinaḥ śvagaṇibhyām śvagaṇibhyaḥ
Genitiveśvagaṇinaḥ śvagaṇinoḥ śvagaṇinām
Locativeśvagaṇini śvagaṇinoḥ śvagaṇiṣu

Compound śvagaṇi -

Adverb -śvagaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria