Declension table of ?śvadayita

Deva

NeuterSingularDualPlural
Nominativeśvadayitam śvadayite śvadayitāni
Vocativeśvadayita śvadayite śvadayitāni
Accusativeśvadayitam śvadayite śvadayitāni
Instrumentalśvadayitena śvadayitābhyām śvadayitaiḥ
Dativeśvadayitāya śvadayitābhyām śvadayitebhyaḥ
Ablativeśvadayitāt śvadayitābhyām śvadayitebhyaḥ
Genitiveśvadayitasya śvadayitayoḥ śvadayitānām
Locativeśvadayite śvadayitayoḥ śvadayiteṣu

Compound śvadayita -

Adverb -śvadayitam -śvadayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria