Declension table of ?śvadaṃṣṭrin

Deva

MasculineSingularDualPlural
Nominativeśvadaṃṣṭrī śvadaṃṣṭriṇau śvadaṃṣṭriṇaḥ
Vocativeśvadaṃṣṭrin śvadaṃṣṭriṇau śvadaṃṣṭriṇaḥ
Accusativeśvadaṃṣṭriṇam śvadaṃṣṭriṇau śvadaṃṣṭriṇaḥ
Instrumentalśvadaṃṣṭriṇā śvadaṃṣṭribhyām śvadaṃṣṭribhiḥ
Dativeśvadaṃṣṭriṇe śvadaṃṣṭribhyām śvadaṃṣṭribhyaḥ
Ablativeśvadaṃṣṭriṇaḥ śvadaṃṣṭribhyām śvadaṃṣṭribhyaḥ
Genitiveśvadaṃṣṭriṇaḥ śvadaṃṣṭriṇoḥ śvadaṃṣṭriṇām
Locativeśvadaṃṣṭriṇi śvadaṃṣṭriṇoḥ śvadaṃṣṭriṣu

Compound śvadaṃṣṭri -

Adverb -śvadaṃṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria