Declension table of ?śvacillī

Deva

FeminineSingularDualPlural
Nominativeśvacillī śvacillyau śvacillyaḥ
Vocativeśvacilli śvacillyau śvacillyaḥ
Accusativeśvacillīm śvacillyau śvacillīḥ
Instrumentalśvacillyā śvacillībhyām śvacillībhiḥ
Dativeśvacillyai śvacillībhyām śvacillībhyaḥ
Ablativeśvacillyāḥ śvacillībhyām śvacillībhyaḥ
Genitiveśvacillyāḥ śvacillyoḥ śvacillīnām
Locativeśvacillyām śvacillyoḥ śvacillīṣu

Compound śvacilli - śvacillī -

Adverb -śvacilli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria