Declension table of ?śvabhrita

Deva

MasculineSingularDualPlural
Nominativeśvabhritaḥ śvabhritau śvabhritāḥ
Vocativeśvabhrita śvabhritau śvabhritāḥ
Accusativeśvabhritam śvabhritau śvabhritān
Instrumentalśvabhritena śvabhritābhyām śvabhritaiḥ śvabhritebhiḥ
Dativeśvabhritāya śvabhritābhyām śvabhritebhyaḥ
Ablativeśvabhritāt śvabhritābhyām śvabhritebhyaḥ
Genitiveśvabhritasya śvabhritayoḥ śvabhritānām
Locativeśvabhrite śvabhritayoḥ śvabhriteṣu

Compound śvabhrita -

Adverb -śvabhritam -śvabhritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria