Declension table of ?śvabhravatī

Deva

FeminineSingularDualPlural
Nominativeśvabhravatī śvabhravatyau śvabhravatyaḥ
Vocativeśvabhravati śvabhravatyau śvabhravatyaḥ
Accusativeśvabhravatīm śvabhravatyau śvabhravatīḥ
Instrumentalśvabhravatyā śvabhravatībhyām śvabhravatībhiḥ
Dativeśvabhravatyai śvabhravatībhyām śvabhravatībhyaḥ
Ablativeśvabhravatyāḥ śvabhravatībhyām śvabhravatībhyaḥ
Genitiveśvabhravatyāḥ śvabhravatyoḥ śvabhravatīnām
Locativeśvabhravatyām śvabhravatyoḥ śvabhravatīṣu

Compound śvabhravati - śvabhravatī -

Adverb -śvabhravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria