Declension table of ?śvabhravat

Deva

NeuterSingularDualPlural
Nominativeśvabhravat śvabhravantī śvabhravatī śvabhravanti
Vocativeśvabhravat śvabhravantī śvabhravatī śvabhravanti
Accusativeśvabhravat śvabhravantī śvabhravatī śvabhravanti
Instrumentalśvabhravatā śvabhravadbhyām śvabhravadbhiḥ
Dativeśvabhravate śvabhravadbhyām śvabhravadbhyaḥ
Ablativeśvabhravataḥ śvabhravadbhyām śvabhravadbhyaḥ
Genitiveśvabhravataḥ śvabhravatoḥ śvabhravatām
Locativeśvabhravati śvabhravatoḥ śvabhravatsu

Adverb -śvabhravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria