Declension table of ?śvabhravat

Deva

MasculineSingularDualPlural
Nominativeśvabhravān śvabhravantau śvabhravantaḥ
Vocativeśvabhravan śvabhravantau śvabhravantaḥ
Accusativeśvabhravantam śvabhravantau śvabhravataḥ
Instrumentalśvabhravatā śvabhravadbhyām śvabhravadbhiḥ
Dativeśvabhravate śvabhravadbhyām śvabhravadbhyaḥ
Ablativeśvabhravataḥ śvabhravadbhyām śvabhravadbhyaḥ
Genitiveśvabhravataḥ śvabhravatoḥ śvabhravatām
Locativeśvabhravati śvabhravatoḥ śvabhravatsu

Compound śvabhravat -

Adverb -śvabhravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria