Declension table of ?śvabhrapati

Deva

MasculineSingularDualPlural
Nominativeśvabhrapatiḥ śvabhrapatī śvabhrapatayaḥ
Vocativeśvabhrapate śvabhrapatī śvabhrapatayaḥ
Accusativeśvabhrapatim śvabhrapatī śvabhrapatīn
Instrumentalśvabhrapatinā śvabhrapatibhyām śvabhrapatibhiḥ
Dativeśvabhrapataye śvabhrapatibhyām śvabhrapatibhyaḥ
Ablativeśvabhrapateḥ śvabhrapatibhyām śvabhrapatibhyaḥ
Genitiveśvabhrapateḥ śvabhrapatyoḥ śvabhrapatīnām
Locativeśvabhrapatau śvabhrapatyoḥ śvabhrapatiṣu

Compound śvabhrapati -

Adverb -śvabhrapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria