Declension table of ?śvabhojin

Deva

NeuterSingularDualPlural
Nominativeśvabhoji śvabhojinī śvabhojīni
Vocativeśvabhojin śvabhoji śvabhojinī śvabhojīni
Accusativeśvabhoji śvabhojinī śvabhojīni
Instrumentalśvabhojinā śvabhojibhyām śvabhojibhiḥ
Dativeśvabhojine śvabhojibhyām śvabhojibhyaḥ
Ablativeśvabhojinaḥ śvabhojibhyām śvabhojibhyaḥ
Genitiveśvabhojinaḥ śvabhojinoḥ śvabhojinām
Locativeśvabhojini śvabhojinoḥ śvabhojiṣu

Compound śvabhoji -

Adverb -śvabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria