Declension table of ?śvabhojana

Deva

MasculineSingularDualPlural
Nominativeśvabhojanaḥ śvabhojanau śvabhojanāḥ
Vocativeśvabhojana śvabhojanau śvabhojanāḥ
Accusativeśvabhojanam śvabhojanau śvabhojanān
Instrumentalśvabhojanena śvabhojanābhyām śvabhojanaiḥ śvabhojanebhiḥ
Dativeśvabhojanāya śvabhojanābhyām śvabhojanebhyaḥ
Ablativeśvabhojanāt śvabhojanābhyām śvabhojanebhyaḥ
Genitiveśvabhojanasya śvabhojanayoḥ śvabhojanānām
Locativeśvabhojane śvabhojanayoḥ śvabhojaneṣu

Compound śvabhojana -

Adverb -śvabhojanam -śvabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria