Declension table of ?śvabhakṣyā

Deva

FeminineSingularDualPlural
Nominativeśvabhakṣyā śvabhakṣye śvabhakṣyāḥ
Vocativeśvabhakṣye śvabhakṣye śvabhakṣyāḥ
Accusativeśvabhakṣyām śvabhakṣye śvabhakṣyāḥ
Instrumentalśvabhakṣyayā śvabhakṣyābhyām śvabhakṣyābhiḥ
Dativeśvabhakṣyāyai śvabhakṣyābhyām śvabhakṣyābhyaḥ
Ablativeśvabhakṣyāyāḥ śvabhakṣyābhyām śvabhakṣyābhyaḥ
Genitiveśvabhakṣyāyāḥ śvabhakṣyayoḥ śvabhakṣyāṇām
Locativeśvabhakṣyāyām śvabhakṣyayoḥ śvabhakṣyāsu

Adverb -śvabhakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria