Declension table of ?śvabhakṣā

Deva

FeminineSingularDualPlural
Nominativeśvabhakṣā śvabhakṣe śvabhakṣāḥ
Vocativeśvabhakṣe śvabhakṣe śvabhakṣāḥ
Accusativeśvabhakṣām śvabhakṣe śvabhakṣāḥ
Instrumentalśvabhakṣayā śvabhakṣābhyām śvabhakṣābhiḥ
Dativeśvabhakṣāyai śvabhakṣābhyām śvabhakṣābhyaḥ
Ablativeśvabhakṣāyāḥ śvabhakṣābhyām śvabhakṣābhyaḥ
Genitiveśvabhakṣāyāḥ śvabhakṣayoḥ śvabhakṣāṇām
Locativeśvabhakṣāyām śvabhakṣayoḥ śvabhakṣāsu

Adverb -śvabhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria