Declension table of ?śvabhakṣa

Deva

NeuterSingularDualPlural
Nominativeśvabhakṣam śvabhakṣe śvabhakṣāṇi
Vocativeśvabhakṣa śvabhakṣe śvabhakṣāṇi
Accusativeśvabhakṣam śvabhakṣe śvabhakṣāṇi
Instrumentalśvabhakṣeṇa śvabhakṣābhyām śvabhakṣaiḥ
Dativeśvabhakṣāya śvabhakṣābhyām śvabhakṣebhyaḥ
Ablativeśvabhakṣāt śvabhakṣābhyām śvabhakṣebhyaḥ
Genitiveśvabhakṣasya śvabhakṣayoḥ śvabhakṣāṇām
Locativeśvabhakṣe śvabhakṣayoḥ śvabhakṣeṣu

Compound śvabhakṣa -

Adverb -śvabhakṣam -śvabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria