Declension table of ?śvabhakṣa

Deva

MasculineSingularDualPlural
Nominativeśvabhakṣaḥ śvabhakṣau śvabhakṣāḥ
Vocativeśvabhakṣa śvabhakṣau śvabhakṣāḥ
Accusativeśvabhakṣam śvabhakṣau śvabhakṣān
Instrumentalśvabhakṣeṇa śvabhakṣābhyām śvabhakṣaiḥ śvabhakṣebhiḥ
Dativeśvabhakṣāya śvabhakṣābhyām śvabhakṣebhyaḥ
Ablativeśvabhakṣāt śvabhakṣābhyām śvabhakṣebhyaḥ
Genitiveśvabhakṣasya śvabhakṣayoḥ śvabhakṣāṇām
Locativeśvabhakṣe śvabhakṣayoḥ śvabhakṣeṣu

Compound śvabhakṣa -

Adverb -śvabhakṣam -śvabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria