Declension table of ?śvāśurī

Deva

FeminineSingularDualPlural
Nominativeśvāśurī śvāśuryau śvāśuryaḥ
Vocativeśvāśuri śvāśuryau śvāśuryaḥ
Accusativeśvāśurīm śvāśuryau śvāśurīḥ
Instrumentalśvāśuryā śvāśurībhyām śvāśurībhiḥ
Dativeśvāśuryai śvāśurībhyām śvāśurībhyaḥ
Ablativeśvāśuryāḥ śvāśurībhyām śvāśurībhyaḥ
Genitiveśvāśuryāḥ śvāśuryoḥ śvāśurīṇām
Locativeśvāśuryām śvāśuryoḥ śvāśurīṣu

Compound śvāśuri - śvāśurī -

Adverb -śvāśuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria