Declension table of ?śvāśuri

Deva

MasculineSingularDualPlural
Nominativeśvāśuriḥ śvāśurī śvāśurayaḥ
Vocativeśvāśure śvāśurī śvāśurayaḥ
Accusativeśvāśurim śvāśurī śvāśurīn
Instrumentalśvāśuriṇā śvāśuribhyām śvāśuribhiḥ
Dativeśvāśuraye śvāśuribhyām śvāśuribhyaḥ
Ablativeśvāśureḥ śvāśuribhyām śvāśuribhyaḥ
Genitiveśvāśureḥ śvāśuryoḥ śvāśurīṇām
Locativeśvāśurau śvāśuryoḥ śvāśuriṣu

Compound śvāśuri -

Adverb -śvāśuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria