Declension table of ?śvāśura

Deva

NeuterSingularDualPlural
Nominativeśvāśuram śvāśure śvāśurāṇi
Vocativeśvāśura śvāśure śvāśurāṇi
Accusativeśvāśuram śvāśure śvāśurāṇi
Instrumentalśvāśureṇa śvāśurābhyām śvāśuraiḥ
Dativeśvāśurāya śvāśurābhyām śvāśurebhyaḥ
Ablativeśvāśurāt śvāśurābhyām śvāśurebhyaḥ
Genitiveśvāśurasya śvāśurayoḥ śvāśurāṇām
Locativeśvāśure śvāśurayoḥ śvāśureṣu

Compound śvāśura -

Adverb -śvāśuram -śvāśurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria