Declension table of ?śvāśura

Deva

MasculineSingularDualPlural
Nominativeśvāśuraḥ śvāśurau śvāśurāḥ
Vocativeśvāśura śvāśurau śvāśurāḥ
Accusativeśvāśuram śvāśurau śvāśurān
Instrumentalśvāśureṇa śvāśurābhyām śvāśuraiḥ śvāśurebhiḥ
Dativeśvāśurāya śvāśurābhyām śvāśurebhyaḥ
Ablativeśvāśurāt śvāśurābhyām śvāśurebhyaḥ
Genitiveśvāśurasya śvāśurayoḥ śvāśurāṇām
Locativeśvāśure śvāśurayoḥ śvāśureṣu

Compound śvāśura -

Adverb -śvāśuram -śvāśurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria