Declension table of ?śvāyūthikā

Deva

FeminineSingularDualPlural
Nominativeśvāyūthikā śvāyūthike śvāyūthikāḥ
Vocativeśvāyūthike śvāyūthike śvāyūthikāḥ
Accusativeśvāyūthikām śvāyūthike śvāyūthikāḥ
Instrumentalśvāyūthikayā śvāyūthikābhyām śvāyūthikābhiḥ
Dativeśvāyūthikāyai śvāyūthikābhyām śvāyūthikābhyaḥ
Ablativeśvāyūthikāyāḥ śvāyūthikābhyām śvāyūthikābhyaḥ
Genitiveśvāyūthikāyāḥ śvāyūthikayoḥ śvāyūthikānām
Locativeśvāyūthikāyām śvāyūthikayoḥ śvāyūthikāsu

Adverb -śvāyūthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria