Declension table of ?śvāvillomāpaha

Deva

NeuterSingularDualPlural
Nominativeśvāvillomāpaham śvāvillomāpahe śvāvillomāpahāni
Vocativeśvāvillomāpaha śvāvillomāpahe śvāvillomāpahāni
Accusativeśvāvillomāpaham śvāvillomāpahe śvāvillomāpahāni
Instrumentalśvāvillomāpahena śvāvillomāpahābhyām śvāvillomāpahaiḥ
Dativeśvāvillomāpahāya śvāvillomāpahābhyām śvāvillomāpahebhyaḥ
Ablativeśvāvillomāpahāt śvāvillomāpahābhyām śvāvillomāpahebhyaḥ
Genitiveśvāvillomāpahasya śvāvillomāpahayoḥ śvāvillomāpahānām
Locativeśvāvillomāpahe śvāvillomāpahayoḥ śvāvillomāpaheṣu

Compound śvāvillomāpaha -

Adverb -śvāvillomāpaham -śvāvillomāpahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria