Declension table of ?śvāvidroman

Deva

NeuterSingularDualPlural
Nominativeśvāvidroma śvāvidromṇī śvāvidromāṇi
Vocativeśvāvidroman śvāvidroma śvāvidromṇī śvāvidromāṇi
Accusativeśvāvidroma śvāvidromṇī śvāvidromāṇi
Instrumentalśvāvidromṇā śvāvidromabhyām śvāvidromabhiḥ
Dativeśvāvidromṇe śvāvidromabhyām śvāvidromabhyaḥ
Ablativeśvāvidromṇaḥ śvāvidromabhyām śvāvidromabhyaḥ
Genitiveśvāvidromṇaḥ śvāvidromṇoḥ śvāvidromṇām
Locativeśvāvidromṇi śvāvidromaṇi śvāvidromṇoḥ śvāvidromasu

Compound śvāvidroma -

Adverb -śvāvidroma -śvāvidromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria