Declension table of ?śvāvidgartīyā

Deva

FeminineSingularDualPlural
Nominativeśvāvidgartīyā śvāvidgartīye śvāvidgartīyāḥ
Vocativeśvāvidgartīye śvāvidgartīye śvāvidgartīyāḥ
Accusativeśvāvidgartīyām śvāvidgartīye śvāvidgartīyāḥ
Instrumentalśvāvidgartīyayā śvāvidgartīyābhyām śvāvidgartīyābhiḥ
Dativeśvāvidgartīyāyai śvāvidgartīyābhyām śvāvidgartīyābhyaḥ
Ablativeśvāvidgartīyāyāḥ śvāvidgartīyābhyām śvāvidgartīyābhyaḥ
Genitiveśvāvidgartīyāyāḥ śvāvidgartīyayoḥ śvāvidgartīyānām
Locativeśvāvidgartīyāyām śvāvidgartīyayoḥ śvāvidgartīyāsu

Adverb -śvāvidgartīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria