Declension table of ?śvāvidgarta

Deva

MasculineSingularDualPlural
Nominativeśvāvidgartaḥ śvāvidgartau śvāvidgartāḥ
Vocativeśvāvidgarta śvāvidgartau śvāvidgartāḥ
Accusativeśvāvidgartam śvāvidgartau śvāvidgartān
Instrumentalśvāvidgartena śvāvidgartābhyām śvāvidgartaiḥ śvāvidgartebhiḥ
Dativeśvāvidgartāya śvāvidgartābhyām śvāvidgartebhyaḥ
Ablativeśvāvidgartāt śvāvidgartābhyām śvāvidgartebhyaḥ
Genitiveśvāvidgartasya śvāvidgartayoḥ śvāvidgartānām
Locativeśvāvidgarte śvāvidgartayoḥ śvāvidgarteṣu

Compound śvāvidgarta -

Adverb -śvāvidgartam -śvāvidgartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria