Declension table of ?śvāvicchalalitā

Deva

FeminineSingularDualPlural
Nominativeśvāvicchalalitā śvāvicchalalite śvāvicchalalitāḥ
Vocativeśvāvicchalalite śvāvicchalalite śvāvicchalalitāḥ
Accusativeśvāvicchalalitām śvāvicchalalite śvāvicchalalitāḥ
Instrumentalśvāvicchalalitayā śvāvicchalalitābhyām śvāvicchalalitābhiḥ
Dativeśvāvicchalalitāyai śvāvicchalalitābhyām śvāvicchalalitābhyaḥ
Ablativeśvāvicchalalitāyāḥ śvāvicchalalitābhyām śvāvicchalalitābhyaḥ
Genitiveśvāvicchalalitāyāḥ śvāvicchalalitayoḥ śvāvicchalalitānām
Locativeśvāvicchalalitāyām śvāvicchalalitayoḥ śvāvicchalalitāsu

Adverb -śvāvicchalalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria