Declension table of ?śvāvarāhā

Deva

FeminineSingularDualPlural
Nominativeśvāvarāhā śvāvarāhe śvāvarāhāḥ
Vocativeśvāvarāhe śvāvarāhe śvāvarāhāḥ
Accusativeśvāvarāhām śvāvarāhe śvāvarāhāḥ
Instrumentalśvāvarāhayā śvāvarāhābhyām śvāvarāhābhiḥ
Dativeśvāvarāhāyai śvāvarāhābhyām śvāvarāhābhyaḥ
Ablativeśvāvarāhāyāḥ śvāvarāhābhyām śvāvarāhābhyaḥ
Genitiveśvāvarāhāyāḥ śvāvarāhayoḥ śvāvarāhāṇām
Locativeśvāvarāhāyām śvāvarāhayoḥ śvāvarāhāsu

Adverb -śvāvarāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria