Declension table of ?śvāvarāha

Deva

MasculineSingularDualPlural
Nominativeśvāvarāhaḥ śvāvarāhau śvāvarāhāḥ
Vocativeśvāvarāha śvāvarāhau śvāvarāhāḥ
Accusativeśvāvarāham śvāvarāhau śvāvarāhān
Instrumentalśvāvarāheṇa śvāvarāhābhyām śvāvarāhaiḥ śvāvarāhebhiḥ
Dativeśvāvarāhāya śvāvarāhābhyām śvāvarāhebhyaḥ
Ablativeśvāvarāhāt śvāvarāhābhyām śvāvarāhebhyaḥ
Genitiveśvāvarāhasya śvāvarāhayoḥ śvāvarāhāṇām
Locativeśvāvarāhe śvāvarāhayoḥ śvāvarāheṣu

Compound śvāvarāha -

Adverb -śvāvarāham -śvāvarāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria