Declension table of ?śvātrabhāj

Deva

NeuterSingularDualPlural
Nominativeśvātrabhāk śvātrabhājī śvātrabhāñji
Vocativeśvātrabhāk śvātrabhājī śvātrabhāñji
Accusativeśvātrabhāk śvātrabhājī śvātrabhāñji
Instrumentalśvātrabhājā śvātrabhāgbhyām śvātrabhāgbhiḥ
Dativeśvātrabhāje śvātrabhāgbhyām śvātrabhāgbhyaḥ
Ablativeśvātrabhājaḥ śvātrabhāgbhyām śvātrabhāgbhyaḥ
Genitiveśvātrabhājaḥ śvātrabhājoḥ śvātrabhājām
Locativeśvātrabhāji śvātrabhājoḥ śvātrabhākṣu

Compound śvātrabhāk -

Adverb -śvātrabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria