Declension table of ?śvāsocchvāsa

Deva

MasculineSingularDualPlural
Nominativeśvāsocchvāsaḥ śvāsocchvāsau śvāsocchvāsāḥ
Vocativeśvāsocchvāsa śvāsocchvāsau śvāsocchvāsāḥ
Accusativeśvāsocchvāsam śvāsocchvāsau śvāsocchvāsān
Instrumentalśvāsocchvāsena śvāsocchvāsābhyām śvāsocchvāsaiḥ śvāsocchvāsebhiḥ
Dativeśvāsocchvāsāya śvāsocchvāsābhyām śvāsocchvāsebhyaḥ
Ablativeśvāsocchvāsāt śvāsocchvāsābhyām śvāsocchvāsebhyaḥ
Genitiveśvāsocchvāsasya śvāsocchvāsayoḥ śvāsocchvāsānām
Locativeśvāsocchvāse śvāsocchvāsayoḥ śvāsocchvāseṣu

Compound śvāsocchvāsa -

Adverb -śvāsocchvāsam -śvāsocchvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria