Declension table of ?śvāsita

Deva

NeuterSingularDualPlural
Nominativeśvāsitam śvāsite śvāsitāni
Vocativeśvāsita śvāsite śvāsitāni
Accusativeśvāsitam śvāsite śvāsitāni
Instrumentalśvāsitena śvāsitābhyām śvāsitaiḥ
Dativeśvāsitāya śvāsitābhyām śvāsitebhyaḥ
Ablativeśvāsitāt śvāsitābhyām śvāsitebhyaḥ
Genitiveśvāsitasya śvāsitayoḥ śvāsitānām
Locativeśvāsite śvāsitayoḥ śvāsiteṣu

Compound śvāsita -

Adverb -śvāsitam -śvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria