Declension table of ?śvāsita

Deva

MasculineSingularDualPlural
Nominativeśvāsitaḥ śvāsitau śvāsitāḥ
Vocativeśvāsita śvāsitau śvāsitāḥ
Accusativeśvāsitam śvāsitau śvāsitān
Instrumentalśvāsitena śvāsitābhyām śvāsitaiḥ śvāsitebhiḥ
Dativeśvāsitāya śvāsitābhyām śvāsitebhyaḥ
Ablativeśvāsitāt śvāsitābhyām śvāsitebhyaḥ
Genitiveśvāsitasya śvāsitayoḥ śvāsitānām
Locativeśvāsite śvāsitayoḥ śvāsiteṣu

Compound śvāsita -

Adverb -śvāsitam -śvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria