Declension table of ?śvāsika

Deva

NeuterSingularDualPlural
Nominativeśvāsikam śvāsike śvāsikāni
Vocativeśvāsika śvāsike śvāsikāni
Accusativeśvāsikam śvāsike śvāsikāni
Instrumentalśvāsikena śvāsikābhyām śvāsikaiḥ
Dativeśvāsikāya śvāsikābhyām śvāsikebhyaḥ
Ablativeśvāsikāt śvāsikābhyām śvāsikebhyaḥ
Genitiveśvāsikasya śvāsikayoḥ śvāsikānām
Locativeśvāsike śvāsikayoḥ śvāsikeṣu

Compound śvāsika -

Adverb -śvāsikam -śvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria