Declension table of ?śvāsika

Deva

MasculineSingularDualPlural
Nominativeśvāsikaḥ śvāsikau śvāsikāḥ
Vocativeśvāsika śvāsikau śvāsikāḥ
Accusativeśvāsikam śvāsikau śvāsikān
Instrumentalśvāsikena śvāsikābhyām śvāsikaiḥ śvāsikebhiḥ
Dativeśvāsikāya śvāsikābhyām śvāsikebhyaḥ
Ablativeśvāsikāt śvāsikābhyām śvāsikebhyaḥ
Genitiveśvāsikasya śvāsikayoḥ śvāsikānām
Locativeśvāsike śvāsikayoḥ śvāsikeṣu

Compound śvāsika -

Adverb -śvāsikam -śvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria