Declension table of ?śvāsaśeṣa

Deva

MasculineSingularDualPlural
Nominativeśvāsaśeṣaḥ śvāsaśeṣau śvāsaśeṣāḥ
Vocativeśvāsaśeṣa śvāsaśeṣau śvāsaśeṣāḥ
Accusativeśvāsaśeṣam śvāsaśeṣau śvāsaśeṣān
Instrumentalśvāsaśeṣeṇa śvāsaśeṣābhyām śvāsaśeṣaiḥ śvāsaśeṣebhiḥ
Dativeśvāsaśeṣāya śvāsaśeṣābhyām śvāsaśeṣebhyaḥ
Ablativeśvāsaśeṣāt śvāsaśeṣābhyām śvāsaśeṣebhyaḥ
Genitiveśvāsaśeṣasya śvāsaśeṣayoḥ śvāsaśeṣāṇām
Locativeśvāsaśeṣe śvāsaśeṣayoḥ śvāsaśeṣeṣu

Compound śvāsaśeṣa -

Adverb -śvāsaśeṣam -śvāsaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria