Declension table of ?śvāsarodha

Deva

MasculineSingularDualPlural
Nominativeśvāsarodhaḥ śvāsarodhau śvāsarodhāḥ
Vocativeśvāsarodha śvāsarodhau śvāsarodhāḥ
Accusativeśvāsarodham śvāsarodhau śvāsarodhān
Instrumentalśvāsarodhena śvāsarodhābhyām śvāsarodhaiḥ śvāsarodhebhiḥ
Dativeśvāsarodhāya śvāsarodhābhyām śvāsarodhebhyaḥ
Ablativeśvāsarodhāt śvāsarodhābhyām śvāsarodhebhyaḥ
Genitiveśvāsarodhasya śvāsarodhayoḥ śvāsarodhānām
Locativeśvāsarodhe śvāsarodhayoḥ śvāsarodheṣu

Compound śvāsarodha -

Adverb -śvāsarodham -śvāsarodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria