Declension table of ?śvāsakuṭhāra

Deva

MasculineSingularDualPlural
Nominativeśvāsakuṭhāraḥ śvāsakuṭhārau śvāsakuṭhārāḥ
Vocativeśvāsakuṭhāra śvāsakuṭhārau śvāsakuṭhārāḥ
Accusativeśvāsakuṭhāram śvāsakuṭhārau śvāsakuṭhārān
Instrumentalśvāsakuṭhāreṇa śvāsakuṭhārābhyām śvāsakuṭhāraiḥ śvāsakuṭhārebhiḥ
Dativeśvāsakuṭhārāya śvāsakuṭhārābhyām śvāsakuṭhārebhyaḥ
Ablativeśvāsakuṭhārāt śvāsakuṭhārābhyām śvāsakuṭhārebhyaḥ
Genitiveśvāsakuṭhārasya śvāsakuṭhārayoḥ śvāsakuṭhārāṇām
Locativeśvāsakuṭhāre śvāsakuṭhārayoḥ śvāsakuṭhāreṣu

Compound śvāsakuṭhāra -

Adverb -śvāsakuṭhāram -śvāsakuṭhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria