Declension table of ?śvāsakarmaprakāśa

Deva

MasculineSingularDualPlural
Nominativeśvāsakarmaprakāśaḥ śvāsakarmaprakāśau śvāsakarmaprakāśāḥ
Vocativeśvāsakarmaprakāśa śvāsakarmaprakāśau śvāsakarmaprakāśāḥ
Accusativeśvāsakarmaprakāśam śvāsakarmaprakāśau śvāsakarmaprakāśān
Instrumentalśvāsakarmaprakāśena śvāsakarmaprakāśābhyām śvāsakarmaprakāśaiḥ śvāsakarmaprakāśebhiḥ
Dativeśvāsakarmaprakāśāya śvāsakarmaprakāśābhyām śvāsakarmaprakāśebhyaḥ
Ablativeśvāsakarmaprakāśāt śvāsakarmaprakāśābhyām śvāsakarmaprakāśebhyaḥ
Genitiveśvāsakarmaprakāśasya śvāsakarmaprakāśayoḥ śvāsakarmaprakāśānām
Locativeśvāsakarmaprakāśe śvāsakarmaprakāśayoḥ śvāsakarmaprakāśeṣu

Compound śvāsakarmaprakāśa -

Adverb -śvāsakarmaprakāśam -śvāsakarmaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria