Declension table of ?śvāsaheti

Deva

FeminineSingularDualPlural
Nominativeśvāsahetiḥ śvāsahetī śvāsahetayaḥ
Vocativeśvāsahete śvāsahetī śvāsahetayaḥ
Accusativeśvāsahetim śvāsahetī śvāsahetīḥ
Instrumentalśvāsahetyā śvāsahetibhyām śvāsahetibhiḥ
Dativeśvāsahetyai śvāsahetaye śvāsahetibhyām śvāsahetibhyaḥ
Ablativeśvāsahetyāḥ śvāsaheteḥ śvāsahetibhyām śvāsahetibhyaḥ
Genitiveśvāsahetyāḥ śvāsaheteḥ śvāsahetyoḥ śvāsahetīnām
Locativeśvāsahetyām śvāsahetau śvāsahetyoḥ śvāsahetiṣu

Compound śvāsaheti -

Adverb -śvāsaheti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria