Declension table of ?śvāpuccha

Deva

NeuterSingularDualPlural
Nominativeśvāpuccham śvāpucche śvāpucchāni
Vocativeśvāpuccha śvāpucche śvāpucchāni
Accusativeśvāpuccham śvāpucche śvāpucchāni
Instrumentalśvāpucchena śvāpucchābhyām śvāpucchaiḥ
Dativeśvāpucchāya śvāpucchābhyām śvāpucchebhyaḥ
Ablativeśvāpucchāt śvāpucchābhyām śvāpucchebhyaḥ
Genitiveśvāpucchasya śvāpucchayoḥ śvāpucchānām
Locativeśvāpucche śvāpucchayoḥ śvāpuccheṣu

Compound śvāpuccha -

Adverb -śvāpuccham -śvāpucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria