Declension table of ?śvāphalkacaitraka

Deva

MasculineSingularDualPlural
Nominativeśvāphalkacaitrakaḥ śvāphalkacaitrakau śvāphalkacaitrakāḥ
Vocativeśvāphalkacaitraka śvāphalkacaitrakau śvāphalkacaitrakāḥ
Accusativeśvāphalkacaitrakam śvāphalkacaitrakau śvāphalkacaitrakān
Instrumentalśvāphalkacaitrakeṇa śvāphalkacaitrakābhyām śvāphalkacaitrakaiḥ śvāphalkacaitrakebhiḥ
Dativeśvāphalkacaitrakāya śvāphalkacaitrakābhyām śvāphalkacaitrakebhyaḥ
Ablativeśvāphalkacaitrakāt śvāphalkacaitrakābhyām śvāphalkacaitrakebhyaḥ
Genitiveśvāphalkacaitrakasya śvāphalkacaitrakayoḥ śvāphalkacaitrakāṇām
Locativeśvāphalkacaitrake śvāphalkacaitrakayoḥ śvāphalkacaitrakeṣu

Compound śvāphalkacaitraka -

Adverb -śvāphalkacaitrakam -śvāphalkacaitrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria