Declension table of ?śvāpadasevitā

Deva

FeminineSingularDualPlural
Nominativeśvāpadasevitā śvāpadasevite śvāpadasevitāḥ
Vocativeśvāpadasevite śvāpadasevite śvāpadasevitāḥ
Accusativeśvāpadasevitām śvāpadasevite śvāpadasevitāḥ
Instrumentalśvāpadasevitayā śvāpadasevitābhyām śvāpadasevitābhiḥ
Dativeśvāpadasevitāyai śvāpadasevitābhyām śvāpadasevitābhyaḥ
Ablativeśvāpadasevitāyāḥ śvāpadasevitābhyām śvāpadasevitābhyaḥ
Genitiveśvāpadasevitāyāḥ śvāpadasevitayoḥ śvāpadasevitānām
Locativeśvāpadasevitāyām śvāpadasevitayoḥ śvāpadasevitāsu

Adverb -śvāpadasevitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria