Declension table of ?śvāpadasevita

Deva

NeuterSingularDualPlural
Nominativeśvāpadasevitam śvāpadasevite śvāpadasevitāni
Vocativeśvāpadasevita śvāpadasevite śvāpadasevitāni
Accusativeśvāpadasevitam śvāpadasevite śvāpadasevitāni
Instrumentalśvāpadasevitena śvāpadasevitābhyām śvāpadasevitaiḥ
Dativeśvāpadasevitāya śvāpadasevitābhyām śvāpadasevitebhyaḥ
Ablativeśvāpadasevitāt śvāpadasevitābhyām śvāpadasevitebhyaḥ
Genitiveśvāpadasevitasya śvāpadasevitayoḥ śvāpadasevitānām
Locativeśvāpadasevite śvāpadasevitayoḥ śvāpadaseviteṣu

Compound śvāpadasevita -

Adverb -śvāpadasevitam -śvāpadasevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria