Declension table of ?śvāpadarājan

Deva

MasculineSingularDualPlural
Nominativeśvāpadarājā śvāpadarājānau śvāpadarājānaḥ
Vocativeśvāpadarājan śvāpadarājānau śvāpadarājānaḥ
Accusativeśvāpadarājānam śvāpadarājānau śvāpadarājñaḥ
Instrumentalśvāpadarājñā śvāpadarājabhyām śvāpadarājabhiḥ
Dativeśvāpadarājñe śvāpadarājabhyām śvāpadarājabhyaḥ
Ablativeśvāpadarājñaḥ śvāpadarājabhyām śvāpadarājabhyaḥ
Genitiveśvāpadarājñaḥ śvāpadarājñoḥ śvāpadarājñām
Locativeśvāpadarājñi śvāpadarājani śvāpadarājñoḥ śvāpadarājasu

Compound śvāpadarāja -

Adverb -śvāpadarājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria