Declension table of ?śvāpadānusaraṇa

Deva

NeuterSingularDualPlural
Nominativeśvāpadānusaraṇam śvāpadānusaraṇe śvāpadānusaraṇāni
Vocativeśvāpadānusaraṇa śvāpadānusaraṇe śvāpadānusaraṇāni
Accusativeśvāpadānusaraṇam śvāpadānusaraṇe śvāpadānusaraṇāni
Instrumentalśvāpadānusaraṇena śvāpadānusaraṇābhyām śvāpadānusaraṇaiḥ
Dativeśvāpadānusaraṇāya śvāpadānusaraṇābhyām śvāpadānusaraṇebhyaḥ
Ablativeśvāpadānusaraṇāt śvāpadānusaraṇābhyām śvāpadānusaraṇebhyaḥ
Genitiveśvāpadānusaraṇasya śvāpadānusaraṇayoḥ śvāpadānusaraṇānām
Locativeśvāpadānusaraṇe śvāpadānusaraṇayoḥ śvāpadānusaraṇeṣu

Compound śvāpadānusaraṇa -

Adverb -śvāpadānusaraṇam -śvāpadānusaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria