Declension table of ?śvāpadācaritā

Deva

FeminineSingularDualPlural
Nominativeśvāpadācaritā śvāpadācarite śvāpadācaritāḥ
Vocativeśvāpadācarite śvāpadācarite śvāpadācaritāḥ
Accusativeśvāpadācaritām śvāpadācarite śvāpadācaritāḥ
Instrumentalśvāpadācaritayā śvāpadācaritābhyām śvāpadācaritābhiḥ
Dativeśvāpadācaritāyai śvāpadācaritābhyām śvāpadācaritābhyaḥ
Ablativeśvāpadācaritāyāḥ śvāpadācaritābhyām śvāpadācaritābhyaḥ
Genitiveśvāpadācaritāyāḥ śvāpadācaritayoḥ śvāpadācaritānām
Locativeśvāpadācaritāyām śvāpadācaritayoḥ śvāpadācaritāsu

Adverb -śvāpadācaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria