Declension table of ?śvāpadā

Deva

FeminineSingularDualPlural
Nominativeśvāpadā śvāpade śvāpadāḥ
Vocativeśvāpade śvāpade śvāpadāḥ
Accusativeśvāpadām śvāpade śvāpadāḥ
Instrumentalśvāpadayā śvāpadābhyām śvāpadābhiḥ
Dativeśvāpadāyai śvāpadābhyām śvāpadābhyaḥ
Ablativeśvāpadāyāḥ śvāpadābhyām śvāpadābhyaḥ
Genitiveśvāpadāyāḥ śvāpadayoḥ śvāpadānām
Locativeśvāpadāyām śvāpadayoḥ śvāpadāsu

Adverb -śvāpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria