Declension table of ?śvāpad

Deva

MasculineSingularDualPlural
Nominativeśvāpāt śvāpādau śvāpādaḥ
Vocativeśvāpāt śvāpādau śvāpādaḥ
Accusativeśvāpādam śvāpādau śvāpādaḥ
Instrumentalśvāpadā śvāpādbhyām śvāpādbhiḥ
Dativeśvāpade śvāpādbhyām śvāpādbhyaḥ
Ablativeśvāpadaḥ śvāpādbhyām śvāpādbhyaḥ
Genitiveśvāpadaḥ śvāpādoḥ śvāpādām
Locativeśvāpadi śvāpādoḥ śvāpātsu

Compound śvāpat -

Adverb -śvāpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria