Declension table of ?śvāntā

Deva

FeminineSingularDualPlural
Nominativeśvāntā śvānte śvāntāḥ
Vocativeśvānte śvānte śvāntāḥ
Accusativeśvāntām śvānte śvāntāḥ
Instrumentalśvāntayā śvāntābhyām śvāntābhiḥ
Dativeśvāntāyai śvāntābhyām śvāntābhyaḥ
Ablativeśvāntāyāḥ śvāntābhyām śvāntābhyaḥ
Genitiveśvāntāyāḥ śvāntayoḥ śvāntānām
Locativeśvāntāyām śvāntayoḥ śvāntāsu

Adverb -śvāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria