Declension table of ?śvānta

Deva

MasculineSingularDualPlural
Nominativeśvāntaḥ śvāntau śvāntāḥ
Vocativeśvānta śvāntau śvāntāḥ
Accusativeśvāntam śvāntau śvāntān
Instrumentalśvāntena śvāntābhyām śvāntaiḥ śvāntebhiḥ
Dativeśvāntāya śvāntābhyām śvāntebhyaḥ
Ablativeśvāntāt śvāntābhyām śvāntebhyaḥ
Genitiveśvāntasya śvāntayoḥ śvāntānām
Locativeśvānte śvāntayoḥ śvānteṣu

Compound śvānta -

Adverb -śvāntam -śvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria